शांति मंत्र 1
असतो मा सद्गमय , तमसो मां ज्योतिर्गमय।
मृत्योर्मा अमृतम गमय, ॐ शांतिः, ॐ शांतिः, ॐ शांतिः॥

भोजन मंत्र
ॐ सहनाववतु, सहनौ भुनक्तु
सहवीर्यम करवावहै।
तेजस्विनाव धितमस्तु, मा विद्विषावहै॥
ॐ शांतिः, ॐ शांतिः, ॐ शांतिः॥


शांति मंत्र 2
ॐ सर्वेषाम स्वस्तिर भवतु
सर्वेषाम शातिर भवतु
सर्वेषाम पूर्णम भवतु
सर्वेषाम मंगलम भवतु
सर्वे भवंतु सुखिनः
सर्वे संतु निरामयाः
सर्वे भद्रानि पश्यंतु
मा कश्चित दुःखभाग भवेत।

शांति मंत्र 3
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शांतिः, ॐ शांतिः, ॐ शांतिः!

गुरू मंत्र

गुरुर ब्रह्मा गुरुर विष्णु , गुरुर देवो महेश्वरः ,
गुरुर साक्षात परम ब्रह्म , तस्मै श्री गुरुवे नमः।
ध्यान मूलं गुरुर मूर्ति , पूजा मूलं गुरुं पदम्
मंत्र मूलं गुरुर वाक्यं , मोक्ष मूलं गुरुर कृपा॥

सरस्वति विद्यारंभ मंत्र
सरस्वति नमस्तुभ्यम, वरदे कामारूपिणि।
विद्यारंभाम करिष्यामि, सिद्धिरभवतु मे सदा॥

गायत्री मंत्र
ॐ भूर्भुवाः स्वः
तत सवितुर वरेण्यं
भर्गो देवस्य धीमहिः
धियो यो नः प्रचोदयात।

विष्णु मंत्र

शांताकारम् भुजगशयनम् पद्मनाभम् सुरेशम्  , विश्वाधारम् गगनसदृश मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् , वन्दे विष्णुं भवभयहरणम् सर्वलोकैकनाथम् ॥